A 388-1 Śiśupālavadha

Manuscript culture infobox

Filmed in: A 388/1
Title: Śiśupālavadha
Dimensions: 25.5 x 13.3 cm x 271 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4108
Remarks:

Reel No. A 388/1

Inventory No. 65566

Title Māghakāvya, Sarvaṃkaṣā

Remarks

Author Māgha, Mallinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 13.0 cm

Binding Hole

Folios 272

Lines per Folio 5–16

Foliation figures in the lower right-hand margin under the word rāma. and in the upper left-hand margin under the abbreviation mā. ṭī. on the verso

Scribe Rāmajita

Date of Copying SAM 1823

Place of Deposit NAK

Accession No. 5/4108

Manuscript Features

Fols.1, 2, 4 and 14 are missing.

The text bears 3, 5–13, 15–20 Sargas and microfilmed inversely. New foliation starts in each Sarga. Folio number 9 is appeared twice in the 7th Sarga but the text is not repeated.

Excerpts

Beginning of the root text

kauberadigbhāgam apāsya mārgam
āgastyam uṣṇāṃśur ivāvatīrṇaḥ ||
(6) apetayuddhābhiniveṣasaumyo
harir hariprastham atha pratasthe || 1 || (fol. 1v5–6)

Beginning of the commentary

|| śrīlakṣmīnṛsiṃhau jayataḥ ||    ||

kaubereti || athoddhavavākyaśravaṇānaṃtaraṃ apeto yuddhe abhiniveśa āgraho (2) yasya saḥ śāṃtakrodha ity arthaḥ ataḥ saumyaḥ prasannaḥ ata eva kauberyyā diśo bhāgaṃ uttarāyaṇam ity arthaḥ | striyāḥ puṃ(3)vad ityādinā puvadbhāvaḥ (!) | tam apāsyāgastyasyemam ā[[ga]]styaṃ mārgam avatīrṇo dakṣiṇāyanaṃ gata ityarthaḥ | uṣṇāśur i(4)va sthitaḥ || anena hareḥ krodhaḥ kāryavaśād ākālam aṃtaḥ staṃbhito na tv aikāṃtato nivṛta (!) iti sūcitaṃ | (fol. 1v1–4)

End of the root text

śriyā puṣṭaṃ divyaiḥ sapaṭaharavair arcitaṃ puṣpavarṣair
vapusṭaś caidyasya kṣaṇam ṛṣigaṇai stūyamānaṃ nirīya ||
prakośenākāśe dinakarakarān vikṣi(14)pat viṣmitākṣair
narendrair aupeṃdraṃ vapur atha viśad dhāma vīkṣāṃbabhūve 96 || (fol. 14r13–14)

End of the commentary

iti etena bhagavadva[[pu]]ṣo ʼpi tadāsaktacetasāṃ tāraka ity anusaṃdheyaṃ | nārado pi

kāmād gopyo bhayāt kaṃso dveṣāc caidyādayo nṛpāḥ
(16) saṃbaṃdhāt vṛṣṇayaḥ snehād ayaṃ (!) bhaktyā vayaṃ prabho

iti śiśupālatejaso hariśarīrapraveśavṛttāṃtasyālaukikasyādbhutasya pratyakṣasya lakṣyamāṇatvād bhāvikālaṃkāraḥ (fol. 14v15–16)

Colophon of the commentary

iti śrīpadavākyapramāṇapārāvārīṇamahopādhyāyaśrīko(14v1)lacalamallināthasūriviracite (!) māghavyādhyāne sarvaṃkaṣākhye viṃśatisarggaḥ || samāptaḥ lekhaka (!) udīcyajñātīyavyāsarāmajītena (2) idaṃ pustakaṃ litaṃ (!) || saṃvat 1823 || (fol. 14r14–v2)

Microfilm Details

Reel No. A 388/1

Date of Filming 11-07-1972

Exposures 276

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.7v–8r of the 18th Sarga.

Catalogued by BK/JU

Date 20-10-2005