A 388-1 Śiśupālavadha
Manuscript culture infobox
Filmed in: A 388/1
Title: Śiśupālavadha
Dimensions: 25.5 x 13.3 cm x 271 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4108
Remarks:
Reel No. A 388/1
Inventory No. 65566
Title Māghakāvya, Sarvaṃkaṣā
Remarks
Author Māgha, Mallinātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 13.0 cm
Binding Hole
Folios 272
Lines per Folio 5–16
Foliation figures in the lower right-hand margin under the word rāma. and in the upper left-hand margin under the abbreviation mā. ṭī. on the verso
Scribe Rāmajita
Date of Copying SAM 1823
Place of Deposit NAK
Accession No. 5/4108
Manuscript Features
Fols.1, 2, 4 and 14 are missing.
The text bears 3, 5–13, 15–20 Sargas and microfilmed inversely. New foliation starts in each Sarga. Folio number 9 is appeared twice in the 7th Sarga but the text is not repeated.
Excerpts
Beginning of the root text
kauberadigbhāgam apāsya mārgam
āgastyam uṣṇāṃśur ivāvatīrṇaḥ ||
(6) apetayuddhābhiniveṣasaumyo
harir hariprastham atha pratasthe || 1 || (fol. 1v5–6)
Beginning of the commentary
|| śrīlakṣmīnṛsiṃhau jayataḥ || ||
kaubereti || athoddhavavākyaśravaṇānaṃtaraṃ apeto yuddhe abhiniveśa āgraho (2) yasya saḥ śāṃtakrodha ity arthaḥ ataḥ saumyaḥ prasannaḥ ata eva kauberyyā diśo bhāgaṃ uttarāyaṇam ity arthaḥ | striyāḥ puṃ(3)vad ityādinā puvadbhāvaḥ (!) | tam apāsyāgastyasyemam ā[[ga]]styaṃ mārgam avatīrṇo dakṣiṇāyanaṃ gata ityarthaḥ | uṣṇāśur i(4)va sthitaḥ || anena hareḥ krodhaḥ kāryavaśād ākālam aṃtaḥ staṃbhito na tv aikāṃtato nivṛta (!) iti sūcitaṃ | (fol. 1v1–4)
End of the root text
śriyā puṣṭaṃ divyaiḥ sapaṭaharavair arcitaṃ puṣpavarṣair
vapusṭaś caidyasya kṣaṇam ṛṣigaṇai stūyamānaṃ nirīya ||
prakośenākāśe dinakarakarān vikṣi(14)pat viṣmitākṣair
narendrair aupeṃdraṃ vapur atha viśad dhāma vīkṣāṃbabhūve 96 || (fol. 14r13–14)
End of the commentary
iti etena bhagavadva[[pu]]ṣo ʼpi tadāsaktacetasāṃ tāraka ity anusaṃdheyaṃ | nārado pi
kāmād gopyo bhayāt kaṃso dveṣāc caidyādayo nṛpāḥ
(16) saṃbaṃdhāt vṛṣṇayaḥ snehād ayaṃ (!) bhaktyā vayaṃ prabho
iti śiśupālatejaso hariśarīrapraveśavṛttāṃtasyālaukikasyādbhutasya pratyakṣasya lakṣyamāṇatvād bhāvikālaṃkāraḥ (fol. 14v15–16)
Colophon of the commentary
iti śrīpadavākyapramāṇapārāvārīṇamahopādhyāyaśrīko(14v1)lacalamallināthasūriviracite (!) māghavyādhyāne sarvaṃkaṣākhye viṃśatisarggaḥ || samāptaḥ lekhaka (!) udīcyajñātīyavyāsarāmajītena (2) idaṃ pustakaṃ litaṃ (!) || saṃvat 1823 || (fol. 14r14–v2)
Microfilm Details
Reel No. A 388/1
Date of Filming 11-07-1972
Exposures 276
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols.7v–8r of the 18th Sarga.
Catalogued by BK/JU
Date 20-10-2005